En tiedä kuuluuko tämä tähän osioon ja/tai onko koko aihe omaa mielikuvituksen tuotetta mutta tietääkö joku mitä numero seitsemän tarkoittaa jos se esiintyy, itselle merkittävissä asioissa?
Tiedähäntä, mutta ainakin se (sapta; vrt. latinan 'septem') esiintyy huomattavan usein Rgvedan "kuuluisassa" asyavaamasya-suuktassa (Rgveda I 164):
अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः ।
तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं *सप्त*पुत्रम् ॥ 1.164.01
*सप्त* युञ्जन्ति रथमेकचक्रमेको अश्वो वहति *सप्त*नामा ।
त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥ 1.164.02
इमं रथमधि ये *सप्त* तस्थुः *सप्त*चक्रं *सप्त* वहन्त्यश्वाः ।
*सप्त* स्वसारो अभि सं नवन्ते यत्र गवां निहिता *सप्त* नाम ॥ 1.164.03
पाकः पृच्छामि मनसाविजानन्देवानामेना निहिता पदानि ।
वत्से बष्कयेऽधि *सप्त* तन्तून्वि तत्निरे कवय ओतवा उ ॥ 1.164.05
द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य ।
A पुत्रा अग्ने मिथुनासो अत्र *सप्त* शतानि विंशतिश्च तस्थुः ॥ 1.164.11
साकंजानां *सप्त*थमाहुरेकजं षळिद्यमा ऋषयो देवजा इति ।
तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥ 1.164.15
*सप्त*र्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि ।
ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥ 1.164.36